Original

वसोर्धारानुपीतत्वात्तेजसाप्यायितेन च ।स देवोऽस्मद्वरात्प्रीतो ब्रह्मलोकं हि नेष्यति ॥ २५ ॥

Segmented

वसोः धारा-अनुपा-त्वात् तेजसा आप्यायितेन च स देवो मद्-वरात् प्रीतो ब्रह्म-लोकम् हि नेष्यति

Analysis

Word Lemma Parse
वसोः वसु pos=n,g=m,c=6,n=s
धारा धारा pos=n,comp=y
अनुपा अनुपा pos=va,comp=y,f=part
त्वात् त्व pos=n,g=n,c=5,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
आप्यायितेन आप्यायय् pos=va,g=m,c=3,n=s,f=part
pos=i
तद् pos=n,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
मद् मद् pos=n,comp=y
वरात् वर pos=n,g=m,c=5,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
हि हि pos=i
नेष्यति नी pos=v,p=3,n=s,l=lrt