Original

प्राप्स्यसेऽस्मदनुध्यानान्मा च त्वां ग्लानिरास्पृशेत् ।न क्षुत्पिपासे राजेन्द्र भूमेश्छिद्रे भविष्यतः ॥ २४ ॥

Segmented

प्राप्स्यसे मद्-अनुध्यानात् मा च त्वाम् ग्लानिः आस्पृशेत् न क्षुध्-पिपासे राज-इन्द्र भूमेः छिद्रे भविष्यतः

Analysis

Word Lemma Parse
प्राप्स्यसे प्राप् pos=v,p=2,n=s,l=lrt
मद् मद् pos=n,comp=y
अनुध्यानात् अनुध्यान pos=n,g=n,c=5,n=s
मा मा pos=i
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
ग्लानिः ग्लानि pos=n,g=f,c=1,n=s
आस्पृशेत् आस्पृश् pos=v,p=3,n=s,l=vidhilin
pos=i
क्षुध् क्षुध् pos=n,comp=y
पिपासे पिपासा pos=n,g=f,c=1,n=d
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
भूमेः भूमि pos=n,g=f,c=6,n=s
छिद्रे छिद्र pos=n,g=n,c=1,n=d
भविष्यतः भू pos=v,p=3,n=d,l=lrt