Original

यतस्त्वं सहसा भ्रष्ट आकाशान्मेदिनीतलम् ।एकं त्वनुग्रहं तुभ्यं दद्मो वै नृपसत्तम ॥ २२ ॥

Segmented

यतस् त्वम् सहसा भ्रष्ट आकाशात् मेदिनी-तलम् एकम् तु अनुग्रहम् तुभ्यम् दद्मो वै नृप-सत्तम

Analysis

Word Lemma Parse
यतस् यतस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
सहसा सहसा pos=i
भ्रष्ट भ्रंश् pos=va,g=m,c=1,n=s,f=part
आकाशात् आकाश pos=n,g=m,c=5,n=s
मेदिनी मेदिनी pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
तु तु pos=i
अनुग्रहम् अनुग्रह pos=n,g=m,c=2,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
दद्मो दा pos=v,p=1,n=p,l=lat
वै वै pos=i
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s