Original

मानना तु द्विजातीनां कर्तव्या वै महात्मनाम् ।अवश्यं तपसा तेषां फलितव्यं नृपोत्तम ॥ २१ ॥

Segmented

मानना तु द्विजातीनाम् कर्तव्या वै महात्मनाम् अवश्यम् तपसा तेषाम् फलितव्यम् नृप-उत्तम

Analysis

Word Lemma Parse
मानना मानन pos=n,g=f,c=1,n=s
तु तु pos=i
द्विजातीनाम् द्विजाति pos=n,g=m,c=6,n=p
कर्तव्या कृ pos=va,g=f,c=1,n=s,f=krtya
वै वै pos=i
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
अवश्यम् अवश्यम् pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
फलितव्यम् फल् pos=va,g=n,c=1,n=s,f=krtya
नृप नृप pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s