Original

ब्रह्मण्यदेवं त्वं भक्तः सुरासुरगुरुं हरिम् ।कामं स तव तुष्टात्मा कुर्याच्छापविमोक्षणम् ॥ २० ॥

Segmented

ब्रह्मण्यदेवम् त्वम् भक्तः सुर-असुर-गुरुम् हरिम् कामम् स तव तुष्ट-आत्मा कुर्यात् शाप-विमोक्षणम्

Analysis

Word Lemma Parse
ब्रह्मण्यदेवम् ब्रह्मण्यदेव pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
भक्तः भक्त pos=a,g=m,c=1,n=s
सुर सुर pos=n,comp=y
असुर असुर pos=n,comp=y
गुरुम् गुरु pos=n,g=m,c=2,n=s
हरिम् हरि pos=n,g=m,c=2,n=s
कामम् कामम् pos=i
तद् pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
तुष्ट तुष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
शाप शाप pos=n,comp=y
विमोक्षणम् विमोक्षण pos=n,g=n,c=2,n=s