Original

इति बुद्ध्या व्यवस्याशु गत्वा निश्चयमीश्वराः ।ऊचुस्तं हृष्टमनसो राजोपरिचरं तदा ॥ १९ ॥

Segmented

इति बुद्ध्या व्यवसाय आशु गत्वा निश्चयम् ईश्वराः ऊचुः तम् हृष्ट-मनसः राज-उपरि चरम् तदा

Analysis

Word Lemma Parse
इति इति pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
व्यवसाय व्यवसा pos=vi
आशु आशु pos=i
गत्वा गम् pos=vi
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
हृष्ट हृष् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
उपरि उपरि pos=i
चरम् चर pos=a,g=m,c=2,n=s
तदा तदा pos=i