Original

अनेनास्मत्कृते राज्ञा शापः प्राप्तो महात्मना ।अस्य प्रतिप्रियं कार्यं सहितैर्नो दिवौकसः ॥ १८ ॥

Segmented

अनेन मद्-कृते राज्ञा शापः प्राप्तो महात्मना अस्य प्रतिप्रियम् कार्यम् सहितैः नो दिवौकसः

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=m,c=3,n=s
मद् मद् pos=n,comp=y
कृते कृते pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
शापः शाप pos=n,g=m,c=1,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
प्रतिप्रियम् प्रतिप्रिय pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
सहितैः सहित pos=a,g=m,c=3,n=p
नो मद् pos=n,g=,c=6,n=p
दिवौकसः दिवौकस् pos=n,g=m,c=8,n=p