Original

देवास्तु सहिताः सर्वे वसोः शापविमोक्षणम् ।चिन्तयामासुरव्यग्राः सुकृतं हि नृपस्य तत् ॥ १७ ॥

Segmented

देवाः तु सहिताः सर्वे वसोः शाप-विमोक्षणम् चिन्तयामासुः अव्यग्राः सु कृतम् हि नृपस्य तत्

Analysis

Word Lemma Parse
देवाः देव pos=n,g=m,c=1,n=p
तु तु pos=i
सहिताः सहित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वसोः वसु pos=n,g=m,c=6,n=s
शाप शाप pos=n,comp=y
विमोक्षणम् विमोक्षण pos=n,g=n,c=2,n=s
चिन्तयामासुः चिन्तय् pos=v,p=3,n=p,l=lit
अव्यग्राः अव्यग्र pos=a,g=m,c=1,n=p
सु सु pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
नृपस्य नृप pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s