Original

सुरपक्षो गृहीतस्ते यस्मात्तस्माद्दिवः पत ।अद्य प्रभृति ते राजन्नाकाशे विहता गतिः ।अस्मच्छापाभिघातेन महीं भित्त्वा प्रवेक्ष्यसि ॥ १५ ॥

Segmented

सुर-पक्षः गृहीतः ते यस्मात् तस्माद् दिवः पत अद्य प्रभृति ते राजन्न् आकाशे विहता गतिः मद्-शाप-अभिघातेन महीम् भित्त्वा प्रवेक्ष्यसि

Analysis

Word Lemma Parse
सुर सुर pos=n,comp=y
पक्षः पक्ष pos=n,g=m,c=1,n=s
गृहीतः ग्रह् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
यस्मात् यस्मात् pos=i
तस्माद् तस्मात् pos=i
दिवः दिव् pos=n,g=m,c=5,n=s
पत पत् pos=v,p=2,n=s,l=lot
अद्य अद्य pos=i
प्रभृति प्रभृति pos=i
ते त्वद् pos=n,g=,c=6,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
आकाशे आकाश pos=n,g=n,c=7,n=s
विहता विहन् pos=va,g=f,c=1,n=s,f=part
गतिः गति pos=n,g=f,c=1,n=s
मद् मद् pos=n,comp=y
शाप शाप pos=n,comp=y
अभिघातेन अभिघात pos=n,g=m,c=3,n=s
महीम् मही pos=n,g=f,c=2,n=s
भित्त्वा भिद् pos=vi
प्रवेक्ष्यसि प्रविश् pos=v,p=2,n=s,l=lrt