Original

कुपितास्ते ततः सर्वे मुनयः सूर्यवर्चसः ।ऊचुर्वसुं विमानस्थं देवपक्षार्थवादिनम् ॥ १४ ॥

Segmented

कुपिताः ते ततः सर्वे मुनयः सूर्य-वर्चसः ऊचुः वसुम् विमान-स्थम् देव-पक्ष-अर्थ-वादिनम्

Analysis

Word Lemma Parse
कुपिताः कुप् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
मुनयः मुनि pos=n,g=m,c=1,n=p
सूर्य सूर्य pos=n,comp=y
वर्चसः वर्चस् pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
वसुम् वसु pos=n,g=m,c=2,n=s
विमान विमान pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
देव देव pos=n,comp=y
पक्ष पक्ष pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
वादिनम् वादिन् pos=a,g=m,c=2,n=s