Original

भीष्म उवाच ।देवानां तु मतं ज्ञात्वा वसुना पक्षसंश्रयात् ।छागेनाजेन यष्टव्यमेवमुक्तं वचस्तदा ॥ १३ ॥

Segmented

भीष्म उवाच देवानाम् तु मतम् ज्ञात्वा वसुना पक्ष-संश्रयात् छागेन अजेन यष्टव्यम् एवम् उक्तम् वचः तदा

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
देवानाम् देव pos=n,g=m,c=6,n=p
तु तु pos=i
मतम् मत pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
वसुना वसु pos=n,g=m,c=3,n=s
पक्ष पक्ष pos=n,comp=y
संश्रयात् संश्रय pos=n,g=m,c=5,n=s
छागेन छाग pos=n,g=m,c=3,n=s
अजेन अज pos=n,g=m,c=3,n=s
यष्टव्यम् यज् pos=va,g=n,c=1,n=s,f=krtya
एवम् एवम् pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
वचः वचस् pos=n,g=n,c=1,n=s
तदा तदा pos=i