Original

ऋषय ऊचुः ।धान्यैर्यष्टव्यमित्येष पक्षोऽस्माकं नराधिप ।देवानां तु पशुः पक्षो मतो राजन्वदस्व नः ॥ १२ ॥

Segmented

ऋषय ऊचुः धान्यैः यष्टव्यम् इति एष पक्षो ऽस्माकम् नराधिप देवानाम् तु पशुः पक्षो मतो राजन् वदस्व नः

Analysis

Word Lemma Parse
ऋषय ऋषि pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
धान्यैः धान्य pos=n,g=n,c=3,n=p
यष्टव्यम् यज् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
एष एतद् pos=n,g=m,c=1,n=s
पक्षो पक्ष pos=n,g=m,c=1,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
नराधिप नराधिप pos=n,g=m,c=8,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
तु तु pos=i
पशुः पशु pos=n,g=m,c=1,n=s
पक्षो पक्ष pos=n,g=m,c=1,n=s
मतो मन् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
वदस्व वद् pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p