Original

स तान्कृताञ्जलिर्भूत्वा परिपप्रच्छ वै वसुः ।कस्य वः को मतः पक्षो ब्रूत सत्यं समागताः ॥ ११ ॥

Segmented

स तान् कृताञ्जलिः भूत्वा परिपप्रच्छ वै वसुः कस्य वः को मतः पक्षो ब्रूत सत्यम् समागताः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
परिपप्रच्छ परिप्रच्छ् pos=v,p=3,n=s,l=lit
वै वै pos=i
वसुः वसु pos=n,g=m,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
वः त्वद् pos=n,g=,c=6,n=p
को pos=n,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
पक्षो पक्ष pos=n,g=m,c=1,n=s
ब्रूत ब्रू pos=v,p=2,n=p,l=lot
सत्यम् सत्य pos=n,g=n,c=2,n=s
समागताः समागम् pos=va,g=m,c=1,n=p,f=part