Original

युधिष्ठिर उवाच ।यदा भक्तो भगवत आसीद्राजा महावसुः ।किमर्थं स परिभ्रष्टो विवेश विवरं भुवः ॥ १ ॥

Segmented

युधिष्ठिर उवाच यदा भक्तो भगवत आसीद् राजा महा-वसुः किमर्थम् स परिभ्रष्टो विवेश विवरम् भुवः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदा यदा pos=i
भक्तो भक्त pos=n,g=m,c=1,n=s
भगवत भगवन्त् pos=n,g=m,c=6,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वसुः वसु pos=n,g=m,c=1,n=s
किमर्थम् किमर्थम् pos=i
तद् pos=n,g=m,c=1,n=s
परिभ्रष्टो परिभ्रंश् pos=va,g=m,c=1,n=s,f=part
विवेश विश् pos=v,p=3,n=s,l=lit
विवरम् विवर pos=n,g=n,c=2,n=s
भुवः भू pos=n,g=f,c=6,n=s