Original

आद्यः कठस्तैत्तिरिश्च वैशंपायनपूर्वजः ।कण्वोऽथ देवहोत्रश्च एते षोडश कीर्तिताः ।संभृताः सर्वसंभारास्तस्मिन्राजन्महाक्रतौ ॥ ९ ॥

Segmented

आद्यः कठः तैत्तिरि च वैशम्पायन-पूर्वजः कण्वो ऽथ देवहोत्रः च एते षोडश कीर्तिताः संभृताः सर्व-संभाराः तस्मिन् राजन् महा-क्रतौ

Analysis

Word Lemma Parse
आद्यः आद्य pos=a,g=m,c=1,n=s
कठः कठ pos=n,g=m,c=1,n=s
तैत्तिरि तैत्तिरि pos=n,g=m,c=1,n=s
pos=i
वैशम्पायन वैशम्पायन pos=n,comp=y
पूर्वजः पूर्वज pos=n,g=m,c=1,n=s
कण्वो कण्व pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
देवहोत्रः देवहोत्र pos=n,g=m,c=1,n=s
pos=i
एते एतद् pos=n,g=m,c=1,n=p
षोडश षोडशन् pos=a,g=n,c=1,n=s
कीर्तिताः कीर्तय् pos=va,g=m,c=1,n=p,f=part
संभृताः सम्भृ pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
संभाराः सम्भार pos=n,g=m,c=1,n=p
तस्मिन् तद् pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
क्रतौ क्रतु pos=n,g=m,c=7,n=s