Original

धनुषाक्षोऽथ रैभ्यश्च अर्वावसुपरावसू ।ऋषिर्मेधातिथिश्चैव ताण्ड्यश्चैव महानृषिः ॥ ७ ॥

Segmented

धनुषाक्षो ऽथ रैभ्यः च अर्वावसु-परावसु ऋषिः मेधातिथिः च एव ताण्ड्यः च एव महान् ऋषिः

Analysis

Word Lemma Parse
धनुषाक्षो धनुषाक्ष pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
रैभ्यः रैभ्य pos=n,g=m,c=1,n=s
pos=i
अर्वावसु अर्वावसु pos=n,comp=y
परावसु परावसु pos=n,g=m,c=1,n=d
ऋषिः ऋषि pos=n,g=m,c=1,n=s
मेधातिथिः मेधातिथि pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
ताण्ड्यः ताण्ड्य pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s