Original

प्रजापतिसुताश्चात्र सदस्यास्त्वभवंस्त्रयः ।एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः ॥ ६ ॥

Segmented

प्रजापति-सुताः च अत्र सदस्याः तु अभवन् त्रयः एकतः च द्वितः च एव त्रितः च एव महा-ऋषयः

Analysis

Word Lemma Parse
प्रजापति प्रजापति pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
pos=i
अत्र अत्र pos=i
सदस्याः सदस्य pos=n,g=m,c=1,n=p
तु तु pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
त्रयः त्रि pos=n,g=m,c=8,n=p
एकतः एकत pos=n,g=m,c=1,n=s
pos=i
द्वितः द्वित pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
त्रितः त्रित pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p