Original

तस्यैव च प्रसादेन पुनरेवोत्थितस्तु सः ।महीतलाद्गतः स्थानं ब्रह्मणः समनन्तरम् ।परां गतिमनुप्राप्त इति नैष्ठिकमञ्जसा ॥ ५७ ॥

Segmented

तस्य एव च प्रसादेन पुनः एव उत्थितः तु सः मही-तलतः गतः स्थानम् ब्रह्मणः समनन्तरम् पराम् गतिम् अनुप्राप्त इति नैष्ठिकम् अञ्जसा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
pos=i
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
पुनः पुनर् pos=i
एव एव pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
सः तद् pos=n,g=m,c=1,n=s
मही मही pos=n,comp=y
तलतः तल pos=n,g=n,c=5,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
स्थानम् स्थान pos=n,g=n,c=2,n=s
ब्रह्मणः ब्रह्मन् pos=n,g=n,c=6,n=s
समनन्तरम् समनन्तर pos=a,g=n,c=2,n=s
पराम् पर pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
अनुप्राप्त अनुप्राप् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
नैष्ठिकम् नैष्ठिक pos=a,g=n,c=2,n=s
अञ्जसा अञ्जसा pos=i