Original

समाप्तयज्ञो राजापि प्रजाः पालितवान्वसुः ।ब्रह्मशापाद्दिवो भ्रष्टः प्रविवेश महीं ततः ॥ ५५ ॥

Segmented

समाप्त-यज्ञः राज-अपि प्रजाः पालितवान् वसुः ब्रह्म-शापात् दिवो भ्रष्टः प्रविवेश महीम् ततः

Analysis

Word Lemma Parse
समाप्त समाप् pos=va,comp=y,f=part
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
अपि अपि pos=i
प्रजाः प्रजा pos=n,g=f,c=2,n=p
पालितवान् पालय् pos=va,g=m,c=1,n=s,f=part
वसुः वसु pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
शापात् शाप pos=n,g=m,c=5,n=s
दिवो दिव् pos=n,g=m,c=5,n=s
भ्रष्टः भ्रंश् pos=va,g=m,c=1,n=s,f=part
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
महीम् मही pos=n,g=f,c=2,n=s
ततः ततस् pos=i