Original

भीष्म उवाच ।एवमेकतवाक्येन द्वितत्रितमतेन च ।अनुनीतः सदस्यैश्च बृहस्पतिरुदारधीः ।समानीय ततो यज्ञं दैवतं समपूजयत् ॥ ५४ ॥

Segmented

भीष्म उवाच एवम् एकत-वाक्येन द्वित-त्रित-मतेन च अनुनीतः सदस्यैः च बृहस्पतिः उदार-धीः समानीय ततो यज्ञम् दैवतम् समपूजयत्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
एकत एकत pos=n,comp=y
वाक्येन वाक्य pos=n,g=n,c=3,n=s
द्वित द्वित pos=n,comp=y
त्रित त्रित pos=n,comp=y
मतेन मत pos=n,g=n,c=3,n=s
pos=i
अनुनीतः अनुनी pos=va,g=m,c=1,n=s,f=part
सदस्यैः सदस्य pos=n,g=m,c=3,n=p
pos=i
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
उदार उदार pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s
समानीय समानी pos=vi
ततो ततस् pos=i
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
दैवतम् दैवत pos=n,g=n,c=2,n=s
समपूजयत् सम्पूजय् pos=v,p=3,n=s,l=lan