Original

एवं सुतपसा चैव हव्यकव्यैस्तथैव च ।देवोऽस्माभिर्न दृष्टः स कथं त्वं द्रष्टुमर्हसि ।नारायणो महद्भूतं विश्वसृग्घव्यकव्यभुक् ॥ ५३ ॥

Segmented

एवम् सु तपस् च एव हव्य-कव्यैः तथा एव च देवो ऽस्माभिः न दृष्टः स कथम् त्वम् द्रष्टुम् अर्हसि नारायणो महद् भूतम् विश्वसृज् हव्य-कव्य-भुज्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सु सु pos=i
तपस् तपस् pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
हव्य हव्य pos=n,comp=y
कव्यैः कव्य pos=n,g=n,c=3,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
देवो देव pos=n,g=m,c=1,n=s
ऽस्माभिः मद् pos=n,g=,c=3,n=p
pos=i
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
द्रष्टुम् दृश् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
नारायणो नारायण pos=n,g=m,c=1,n=s
महद् महत् pos=a,g=n,c=1,n=s
भूतम् भूत pos=n,g=n,c=1,n=s
विश्वसृज् विश्वसृज् pos=n,g=m,c=1,n=s
हव्य हव्य pos=n,comp=y
कव्य कव्य pos=n,comp=y
भुज् भुज् pos=a,g=m,c=1,n=s