Original

ततस्तदद्भुतं वाक्यं निशम्यैवं स्म सोमप ।तस्य प्रसादात्प्राप्ताः स्मो देशमीप्सितमञ्जसा ॥ ५२ ॥

Segmented

ततस् तत् अद्भुतम् वाक्यम् निशाम्य एवम् स्म सोमप तस्य प्रसादात् प्राप्ताः स्मो देशम् ईप्सितम् अञ्जसा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
निशाम्य निशामय् pos=vi
एवम् एवम् pos=i
स्म स्म pos=i
सोमप सोमप pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
स्मो अस् pos=v,p=1,n=p,l=lat
देशम् देश pos=n,g=m,c=2,n=s
ईप्सितम् ईप्सय् pos=va,g=m,c=2,n=s,f=part
अञ्जसा अञ्जसा pos=i