Original

वैवस्वतेऽन्तरे विप्राः प्राप्ते त्रेतायुगे ततः ।सुराणां कार्यसिद्ध्यर्थं सहाया वै भविष्यथ ॥ ५१ ॥

Segmented

वैवस्वते ऽन्तरे विप्राः प्राप्ते त्रेता-युगे ततः सुराणाम् कार्य-सिद्धि-अर्थम् सहाया वै भविष्यथ

Analysis

Word Lemma Parse
वैवस्वते वैवस्वत pos=n,g=n,c=7,n=s
ऽन्तरे अन्तर pos=n,g=n,c=7,n=s
विप्राः विप्र pos=n,g=m,c=8,n=p
प्राप्ते प्राप् pos=va,g=n,c=7,n=s,f=part
त्रेता त्रेता pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
ततः ततस् pos=i
सुराणाम् सुर pos=n,g=m,c=6,n=p
कार्य कार्य pos=n,comp=y
सिद्धि सिद्धि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सहाया सहाय pos=n,g=m,c=1,n=p
वै वै pos=i
भविष्यथ भू pos=v,p=2,n=p,l=lrt