Original

तस्य यज्ञो महानासीदश्वमेधो महात्मनः ।बृहस्पतिरुपाध्यायस्तत्र होता बभूव ह ॥ ५ ॥

Segmented

तस्य यज्ञो महान् आसीद् अश्वमेधो महात्मनः बृहस्पतिः उपाध्यायः तत्र होता बभूव ह

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
अश्वमेधो अश्वमेध pos=n,g=m,c=1,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
उपाध्यायः उपाध्याय pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
होता होतृ pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i