Original

ततोऽस्मान्सुपरिश्रान्तांस्तपसा चापि कर्शितान् ।उवाच खस्थं किमपि भूतं तत्राशरीरकम् ॥ ४६ ॥

Segmented

ततो ऽस्मान् सु परिश्रान्तान् तपसा च अपि कर्शितान् उवाच ख-स्थम् किम् अपि भूतम् तत्र अशरीरकम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्मान् मद् pos=n,g=m,c=2,n=p
सु सु pos=i
परिश्रान्तान् परिश्रम् pos=va,g=m,c=2,n=p,f=part
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
अपि अपि pos=i
कर्शितान् कर्शय् pos=va,g=m,c=2,n=p,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
अपि अपि pos=i
भूतम् भूत pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
अशरीरकम् अशरीरक pos=a,g=n,c=1,n=s