Original

तेऽपि स्वस्था मुनिगणा एकभावमनुव्रताः ।नास्मासु दधिरे भावं ब्रह्मभावमनुष्ठिताः ॥ ४५ ॥

Segmented

ते ऽपि स्वस्था मुनि-गणाः एक-भावम् अनुव्रताः न अस्मासु दधिरे भावम् ब्रह्म-भावम् अनुष्ठिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
स्वस्था स्वस्थ pos=a,g=m,c=1,n=p
मुनि मुनि pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
एक एक pos=n,comp=y
भावम् भाव pos=n,g=m,c=2,n=s
अनुव्रताः अनुव्रत pos=a,g=m,c=1,n=p
pos=i
अस्मासु मद् pos=n,g=,c=7,n=p
दधिरे धा pos=v,p=3,n=p,l=lit
भावम् भाव pos=n,g=m,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
भावम् भाव pos=n,g=m,c=2,n=s
अनुष्ठिताः अनुष्ठा pos=va,g=m,c=1,n=p,f=part