Original

मानवानां सहस्रेषु तेषु वै शुद्धयोनिषु ।अस्मान्न कश्चिन्मनसा चक्षुषा वाप्यपूजयत् ॥ ४४ ॥

Segmented

मानवानाम् सहस्रेषु तेषु वै शुद्ध-योनि अस्मान् न कश्चिद् मनसा चक्षुषा वा अपि अपूजयत्

Analysis

Word Lemma Parse
मानवानाम् मानव pos=n,g=m,c=6,n=p
सहस्रेषु सहस्र pos=n,g=n,c=7,n=p
तेषु तद् pos=n,g=n,c=7,n=p
वै वै pos=i
शुद्ध शुद्ध pos=a,comp=y
योनि योनि pos=n,g=n,c=7,n=p
अस्मान् मद् pos=n,g=m,c=2,n=p
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
वा वा pos=i
अपि अपि pos=i
अपूजयत् पूजय् pos=v,p=3,n=s,l=lan