Original

तैरिष्टः पञ्चकालज्ञैर्हरिरेकान्तिभिर्नरैः ।नूनं तत्रागतो देवो यथा तैर्वागुदीरिता ।वयं त्वेनं न पश्यामो मोहितास्तस्य मायया ॥ ४२ ॥

Segmented

तैः इष्टः पञ्च-काल-ज्ञैः हरिः एकान्तिभिः नरैः नूनम् तत्र आगतः देवो यथा तैः वाग् उदीरिता वयम् तु एनम् न पश्यामो मोहय् तस्य मायया

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
इष्टः यज् pos=va,g=m,c=1,n=s,f=part
पञ्च पञ्चन् pos=n,comp=y
काल काल pos=n,comp=y
ज्ञैः ज्ञ pos=a,g=m,c=3,n=p
हरिः हरि pos=n,g=m,c=1,n=s
एकान्तिभिः एकान्तिन् pos=a,g=m,c=3,n=p
नरैः नर pos=n,g=m,c=3,n=p
नूनम् नूनम् pos=i
तत्र तत्र pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
देवो देव pos=n,g=m,c=1,n=s
यथा यथा pos=i
तैः तद् pos=n,g=m,c=3,n=p
वाग् वाच् pos=n,g=f,c=1,n=s
उदीरिता उदीरय् pos=va,g=f,c=1,n=s,f=part
वयम् मद् pos=n,g=,c=1,n=p
तु तु pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
pos=i
पश्यामो दृश् pos=v,p=1,n=p,l=lat
मोहय् मोहय् pos=va,g=f,c=1,n=p,f=part
तस्य तद् pos=n,g=m,c=6,n=s
मायया माया pos=n,g=f,c=3,n=s