Original

एतस्मिन्नन्तरे वायुः सर्वगन्धवहः शुचिः ।दिव्यान्युवाह पुष्पाणि कर्मण्याश्चौषधीस्तथा ॥ ४१ ॥

Segmented

एतस्मिन्न् अन्तरे वायुः सर्व-गन्ध-वहः शुचिः दिव्यानि उवाह पुष्पाणि कर्मण्याः च ओषधीः तथा

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
वायुः वायु pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
गन्ध गन्ध pos=n,comp=y
वहः वह pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
उवाह वह् pos=v,p=3,n=s,l=lit
पुष्पाणि पुष्प pos=n,g=n,c=2,n=p
कर्मण्याः कर्मण्य pos=a,g=f,c=2,n=p
pos=i
ओषधीः ओषधि pos=n,g=f,c=2,n=p
तथा तथा pos=i