Original

स राजा भावितः पूर्वं दैवेन विधिना वसुः ।पालयामास पृथिवीं दिवमाखण्डलो यथा ॥ ४ ॥

Segmented

स राजा भावितः पूर्वम् दैवेन विधिना वसुः पालयामास पृथिवीम् दिवम् आखण्डलो यथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भावितः भावय् pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
दैवेन दैव pos=a,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
वसुः वसु pos=n,g=m,c=1,n=s
पालयामास पालय् pos=v,p=3,n=s,l=lit
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
आखण्डलो आखण्डल pos=n,g=m,c=1,n=s
यथा यथा pos=i