Original

एकस्तु शब्दोऽविरतः श्रुतोऽस्माभिरुदीरितः ।जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन ॥ ३९ ॥

Segmented

एकः तु शब्दो अ विरतः श्रुतो ऽस्माभिः उदीरितः जितम् ते पुण्डरीकाक्ष नमः ते विश्वभावन

Analysis

Word Lemma Parse
एकः एक pos=n,g=m,c=1,n=s
तु तु pos=i
शब्दो शब्द pos=n,g=m,c=1,n=s
pos=i
विरतः विरम् pos=va,g=m,c=1,n=s,f=part
श्रुतो श्रु pos=va,g=m,c=1,n=s,f=part
ऽस्माभिः मद् pos=n,g=,c=3,n=p
उदीरितः उदीरय् pos=va,g=m,c=1,n=s,f=part
जितम् जि pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
पुण्डरीकाक्ष पुण्डरीकाक्ष pos=n,g=m,c=8,n=s
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विश्वभावन विश्वभावन pos=n,g=m,c=8,n=s