Original

वयं तु तेजसा तस्य सहसा हृतचेतसः ।न किंचिदपि पश्यामो हृतदृष्टिबलेन्द्रियाः ॥ ३८ ॥

Segmented

वयम् तु तेजसा तस्य सहसा हृत-चेतसः न किंचिद् अपि पश्यामो हृत-दृष्टि-बल-इन्द्रियाः

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
तु तु pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सहसा सहसा pos=i
हृत हृ pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p
pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अपि अपि pos=i
पश्यामो दृश् pos=v,p=1,n=p,l=lat
हृत हृ pos=va,comp=y,f=part
दृष्टि दृष्टि pos=n,comp=y
बल बल pos=n,comp=y
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p