Original

ततोऽभिवदतां तेषामश्रौष्म विपुलं ध्वनिम् ।बलिः किलोपह्रियते तस्य देवस्य तैर्नरैः ॥ ३७ ॥

Segmented

ततो ऽभिवदताम् तेषाम् अश्रौष्म विपुलम् ध्वनिम् बलिः किल उपह्रियते तस्य देवस्य तैः नरैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभिवदताम् अभिवद् pos=va,g=m,c=6,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
अश्रौष्म श्रु pos=v,p=1,n=p,l=lun
विपुलम् विपुल pos=a,g=m,c=2,n=s
ध्वनिम् ध्वनि pos=n,g=m,c=2,n=s
बलिः बलि pos=n,g=m,c=1,n=s
किल किल pos=i
उपह्रियते उपहृ pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
देवस्य देव pos=n,g=m,c=6,n=s
तैः तद् pos=n,g=m,c=3,n=p
नरैः नर pos=n,g=m,c=3,n=p