Original

सहिताश्चाभ्यधावन्त ततस्ते मानवा द्रुतम् ।कृताञ्जलिपुटा हृष्टा नम इत्येव वादिनः ॥ ३६ ॥

Segmented

सहिताः च अभ्यधावन्त ततस् ते मानवा द्रुतम् कृत-अञ्जलि-पुटाः हृष्टा नम इति एव वादिनः

Analysis

Word Lemma Parse
सहिताः सहित pos=a,g=m,c=1,n=p
pos=i
अभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
मानवा मानव pos=n,g=m,c=1,n=p
द्रुतम् द्रुतम् pos=i
कृत कृ pos=va,comp=y,f=part
अञ्जलि अञ्जलि pos=n,comp=y
पुटाः पुट pos=n,g=m,c=1,n=p
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
नम नमस् pos=n,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
वादिनः वादिन् pos=a,g=m,c=1,n=p