Original

अथ सूर्यसहस्रस्य प्रभां युगपदुत्थिताम् ।सहसा दृष्टवन्तः स्म पुनरेव बृहस्पते ॥ ३५ ॥

Segmented

अथ सूर्य-सहस्रस्य प्रभाम् युगपद् उत्थिताम् सहसा दृष्टवन्तः स्म पुनः एव बृहस्पते

Analysis

Word Lemma Parse
अथ अथ pos=i
सूर्य सूर्य pos=n,comp=y
सहस्रस्य सहस्र pos=n,g=n,c=6,n=s
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
युगपद् युगपद् pos=i
उत्थिताम् उत्था pos=va,g=f,c=2,n=s,f=part
सहसा सहसा pos=i
दृष्टवन्तः दृश् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
पुनः पुनर् pos=i
एव एव pos=i
बृहस्पते बृहस्पति pos=n,g=m,c=8,n=s