Original

तेजोनिवासः स द्वीप इति वै मेनिरे वयम् ।न तत्राभ्यधिकः कश्चित्सर्वे ते समतेजसः ॥ ३४ ॥

Segmented

तेजः-निवासः स द्वीप इति वै मेनिरे वयम् न तत्र अभ्यधिकः कश्चित् सर्वे ते सम-तेजसः

Analysis

Word Lemma Parse
तेजः तेजस् pos=n,comp=y
निवासः निवास pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
द्वीप द्वीप pos=n,g=m,c=1,n=s
इति इति pos=i
वै वै pos=i
मेनिरे मन् pos=v,p=3,n=p,l=lit
वयम् मद् pos=n,g=,c=1,n=p
pos=i
तत्र तत्र pos=i
अभ्यधिकः अभ्यधिक pos=a,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सम सम pos=n,comp=y
तेजसः तेजस् pos=n,g=m,c=1,n=p