Original

या भवेन्मुनिशार्दूल भाः सूर्यस्य युगक्षये ।एकैकस्य प्रभा तादृक्साभवन्मानवस्य ह ॥ ३३ ॥

Segmented

या भवेत् मुनि-शार्दूल भाः सूर्यस्य युग-क्षये एकैकस्य प्रभा तादृक् सा अभवत् मानवस्य ह

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मुनि मुनि pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
भाः भास् pos=n,g=f,c=1,n=s
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
युग युग pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
एकैकस्य एकैक pos=n,g=m,c=6,n=s
प्रभा प्रभा pos=n,g=f,c=1,n=s
तादृक् तादृश् pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
मानवस्य मानव pos=n,g=m,c=6,n=s
pos=i