Original

नित्याञ्जलिकृतान्ब्रह्म जपतः प्रागुदङ्मुखान् ।मानसो नाम स जपो जप्यते तैर्महात्मभिः ।तेनैकाग्रमनस्त्वेन प्रीतो भवति वै हरिः ॥ ३२ ॥

Segmented

नित्य-अञ्जलि-कृतान् ब्रह्म जपतः प्राच्-उदक्-मुखान् मानसो नाम स जपो जप्यते तैः महात्मभिः तेन एकाग्र-मनः-त्वेन प्रीतो भवति वै हरिः

Analysis

Word Lemma Parse
नित्य नित्य pos=a,comp=y
अञ्जलि अञ्जलि pos=n,comp=y
कृतान् कृ pos=va,g=m,c=2,n=p,f=part
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
जपतः जप् pos=va,g=m,c=2,n=p,f=part
प्राच् प्राञ्च् pos=a,comp=y
उदक् उदञ्च् pos=a,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
मानसो मानस pos=a,g=m,c=1,n=s
नाम नाम pos=i
तद् pos=n,g=m,c=1,n=s
जपो जप pos=n,g=m,c=1,n=s
जप्यते जप् pos=v,p=3,n=s,l=lat
तैः तद् pos=n,g=m,c=3,n=p
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
तेन तद् pos=n,g=n,c=3,n=s
एकाग्र एकाग्र pos=a,comp=y
मनः मनस् pos=n,comp=y
त्वेन त्व pos=n,g=n,c=3,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
भवति भू pos=v,p=3,n=s,l=lat
वै वै pos=i
हरिः हरि pos=n,g=m,c=1,n=s