Original

व्रतावसाने सुशुभान्नरान्ददृशिरे वयम् ।श्वेतांश्चन्द्रप्रतीकाशान्सर्वलक्षणलक्षितान् ॥ ३१ ॥

Segmented

व्रत-अवसाने सु शुभान् नरान् ददृशिरे वयम् श्वेतान् चन्द्र-प्रतीकाशान् सर्व-लक्षण-लक्षितान्

Analysis

Word Lemma Parse
व्रत व्रत pos=n,comp=y
अवसाने अवसान pos=n,g=n,c=7,n=s
सु सु pos=i
शुभान् शुभ pos=a,g=m,c=2,n=p
नरान् नर pos=n,g=m,c=2,n=p
ददृशिरे दृश् pos=v,p=3,n=p,l=lit
वयम् मद् pos=n,g=,c=1,n=p
श्वेतान् श्वेत pos=a,g=m,c=2,n=p
चन्द्र चन्द्र pos=n,comp=y
प्रतीकाशान् प्रतीकाश pos=n,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
लक्षण लक्षण pos=n,comp=y
लक्षितान् लक्षय् pos=va,g=m,c=2,n=p,f=part