Original

न किलातप्ततपसा शक्यते द्रष्टुमञ्जसा ।ततः पुनर्वर्षशतं तप्त्वा तात्कालिकं महत् ॥ ३० ॥

Segmented

न किल अ तप्त-तपस् शक्यते द्रष्टुम् अञ्जसा ततः पुनः वर्ष-शतम् तप्त्वा तात्कालिकम् महत्

Analysis

Word Lemma Parse
pos=i
किल किल pos=i
pos=i
तप्त तप् pos=va,comp=y,f=part
तपस् तपस् pos=n,g=m,c=3,n=s
शक्यते शक् pos=v,p=3,n=s,l=lat
द्रष्टुम् दृश् pos=vi
अञ्जसा अञ्जसा pos=i
ततः ततस् pos=i
पुनः पुनर् pos=i
वर्ष वर्ष pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
तप्त्वा तप् pos=vi
तात्कालिकम् तात्कालिक pos=a,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s