Original

तस्य शिष्यो बभूवाग्र्यो राजोपरिचरो वसुः ।अधीतवांस्तदा शास्त्रं सम्यक्चित्रशिखण्डिजम् ॥ ३ ॥

Segmented

तस्य शिष्यो बभूव अग्र्यः राजा उपरिचरः वसुः अधीतवान् तदा शास्त्रम् सम्यक् चित्रशिखण्डिन्-जम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
शिष्यो शिष्य pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अग्र्यः अग्र्य pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
उपरिचरः उपरिचर pos=n,g=m,c=1,n=s
वसुः वसु pos=n,g=m,c=1,n=s
अधीतवान् अधी pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
सम्यक् सम्यक् pos=i
चित्रशिखण्डिन् चित्रशिखण्डिन् pos=n,comp=y
जम् pos=a,g=n,c=2,n=s