Original

प्राप्य श्वेतं महाद्वीपं तच्चित्तास्तद्दिदृक्षवः ।ततो नो दृष्टिविषयस्तदा प्रतिहतोऽभवत् ॥ २८ ॥

Segmented

प्राप्य श्वेतम् महा-द्वीपम् तद्-चित्ताः तद्-दिदृक्षवः ततो नो दृष्टि-विषयः तदा प्रतिहतो ऽभवत्

Analysis

Word Lemma Parse
प्राप्य प्राप् pos=vi
श्वेतम् श्वेत pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
द्वीपम् द्वीप pos=n,g=m,c=2,n=s
तद् तद् pos=n,comp=y
चित्ताः चित्त pos=n,g=m,c=1,n=p
तद् तद् pos=n,comp=y
दिदृक्षवः दिदृक्षु pos=a,g=m,c=1,n=p
ततो ततस् pos=i
नो मद् pos=n,g=,c=6,n=p
दृष्टि दृष्टि pos=n,comp=y
विषयः विषय pos=n,g=m,c=1,n=s
तदा तदा pos=i
प्रतिहतो प्रतिहन् pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan