Original

तत्र नारायणपरा मानवाश्चन्द्रवर्चसः ।एकान्तभावोपगतास्ते भक्ताः पुरुषोत्तमम् ॥ २४ ॥

Segmented

तत्र नारायण-परे मानवाः चन्द्र-वर्चसः एकान्त-भाव-उपगताः ते भक्ताः पुरुषोत्तमम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
नारायण नारायण pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
मानवाः मानव pos=n,g=m,c=1,n=p
चन्द्र चन्द्र pos=n,comp=y
वर्चसः वर्चस् pos=n,g=m,c=1,n=p
एकान्त एकान्त pos=a,comp=y
भाव भाव pos=n,comp=y
उपगताः उपगम् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
भक्ताः भक्त pos=n,g=m,c=1,n=p
पुरुषोत्तमम् पुरुषोत्तम pos=n,g=m,c=2,n=s