Original

यूयं जिज्ञासवो भक्ताः कथं द्रक्ष्यथ तं प्रभुम् ।क्षीरोदधेरुत्तरतः श्वेतद्वीपो महाप्रभः ॥ २३ ॥

Segmented

यूयम् जिज्ञासवो भक्ताः कथम् द्रक्ष्यथ तम् प्रभुम् क्षीरोदधेः उत्तरतः श्वेतद्वीपो महा-प्रभः

Analysis

Word Lemma Parse
यूयम् त्वद् pos=n,g=,c=1,n=p
जिज्ञासवो जिज्ञासु pos=a,g=m,c=1,n=p
भक्ताः भक्त pos=n,g=m,c=1,n=p
कथम् कथम् pos=i
द्रक्ष्यथ दृश् pos=v,p=2,n=p,l=lrt
तम् तद् pos=n,g=m,c=2,n=s
प्रभुम् प्रभु pos=a,g=m,c=2,n=s
क्षीरोदधेः क्षीरोदधि pos=n,g=m,c=6,n=s
उत्तरतः उत्तरतस् pos=i
श्वेतद्वीपो श्वेतद्वीप pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s