Original

ततो व्रतस्यावभृथे वागुवाचाशरीरिणी ।सुतप्तं वस्तपो विप्राः प्रसन्नेनान्तरात्मना ॥ २२ ॥

Segmented

ततो व्रतस्य अवभृथे वाग् उवाच अशरीरिन् सु तप्तम् वः तपः विप्राः प्रसन्नेन अन्तरात्मना

Analysis

Word Lemma Parse
ततो ततस् pos=i
व्रतस्य व्रत pos=n,g=n,c=6,n=s
अवभृथे अवभृथ pos=n,g=m,c=7,n=s
वाग् वाच् pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अशरीरिन् अशरीरिन् pos=a,g=f,c=1,n=s
सु सु pos=i
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
वः त्वद् pos=n,g=,c=6,n=p
तपः तपस् pos=n,g=n,c=1,n=s
विप्राः विप्र pos=n,g=m,c=8,n=p
प्रसन्नेन प्रसद् pos=va,g=m,c=3,n=s,f=part
अन्तरात्मना अन्तरात्मन् pos=n,g=m,c=3,n=s