Original

तप्त्वा वर्षसहस्राणि चत्वारि तप उत्तमम् ।एकपादस्थिताः सम्यक्काष्ठभूताः समाहिताः ॥ २० ॥

Segmented

तप्त्वा वर्ष-सहस्राणि चत्वारि तप उत्तमम् एक-पाद-स्थिताः सम्यक् काष्ठ-भूताः समाहिताः

Analysis

Word Lemma Parse
तप्त्वा तप् pos=vi
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
चत्वारि चतुर् pos=n,g=n,c=2,n=p
तप तपस् pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
एक एक pos=n,comp=y
पाद पाद pos=n,comp=y
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
सम्यक् सम्यक् pos=i
काष्ठ काष्ठ pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
समाहिताः समाहित pos=a,g=m,c=1,n=p