Original

बृहद्ब्रह्म महच्चेति शब्दाः पर्यायवाचकाः ।एभिः समन्वितो राजन्गुणैर्विद्वान्बृहस्पतिः ॥ २ ॥

Segmented

बृहद् ब्रह्म महत् च इति शब्दाः पर्याय-वाचकाः एभिः समन्वितो राजन् गुणैः विद्वान् बृहस्पतिः

Analysis

Word Lemma Parse
बृहद् बृहत् pos=a,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
pos=i
इति इति pos=i
शब्दाः शब्द pos=n,g=m,c=1,n=p
पर्याय पर्याय pos=n,comp=y
वाचकाः वाचक pos=a,g=m,c=1,n=p
एभिः इदम् pos=n,g=m,c=3,n=p
समन्वितो समन्वित pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s