Original

एकतद्वितत्रिता ऊचुः ।वयं हि ब्रह्मणः पुत्रा मानसाः परिकीर्तिताः ।गता निःश्रेयसार्थं हि कदाचिद्दिशमुत्तराम् ॥ १९ ॥

Segmented

एकत-द्वित-त्रिताः ऊचुः वयम् हि ब्रह्मणः पुत्रा मानसाः परिकीर्तिताः गता निःश्रेयस-अर्थम् हि कदाचिद् दिशम् उत्तराम्

Analysis

Word Lemma Parse
एकत एकत pos=n,comp=y
द्वित द्वित pos=n,comp=y
त्रिताः त्रित pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
वयम् मद् pos=n,g=,c=1,n=p
हि हि pos=i
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
मानसाः मानस pos=a,g=m,c=1,n=p
परिकीर्तिताः परिकीर्तय् pos=va,g=m,c=1,n=p,f=part
गता गम् pos=va,g=m,c=1,n=p,f=part
निःश्रेयस निःश्रेयस pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
हि हि pos=i
कदाचिद् कदाचिद् pos=i
दिशम् दिश् pos=n,g=f,c=2,n=s
उत्तराम् उत्तर pos=a,g=f,c=2,n=s