Original

अरोषणो ह्यसौ देवो यस्य भागोऽयमुद्यतः ।न स शक्यस्त्वया द्रष्टुमस्माभिर्वा बृहस्पते ।यस्य प्रसादं कुरुते स वै तं द्रष्टुमर्हति ॥ १८ ॥

Segmented

अ रोषणः हि असौ देवो यस्य भागो ऽयम् उद्यतः न स शक्यः त्वया द्रष्टुम् अस्माभिः वा बृहस्पते यस्य प्रसादम् कुरुते स वै तम् द्रष्टुम् अर्हति

Analysis

Word Lemma Parse
pos=i
रोषणः रोषण pos=a,g=m,c=1,n=s
हि हि pos=i
असौ अदस् pos=n,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
भागो भाग pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part
pos=i
तद् pos=n,g=m,c=1,n=s
शक्यः शक्य pos=a,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
द्रष्टुम् दृश् pos=vi
अस्माभिः मद् pos=n,g=,c=3,n=p
वा वा pos=i
बृहस्पते बृहस्पति pos=n,g=m,c=8,n=s
यस्य यद् pos=n,g=m,c=6,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
तम् तद् pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat