Original

ऊचुश्चैनमसंभ्रान्ता न रोषं कर्तुमर्हसि ।नैष धर्मः कृतयुगे यस्त्वं रोषमचीकृथाः ॥ १७ ॥

Segmented

ऊचुः च एनम् अ संभ्रान्ताः न रोषम् कर्तुम् अर्हसि न एष धर्मः कृत-युगे यः त्वम् रोषम् अचीकृथाः

Analysis

Word Lemma Parse
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
pos=i
संभ्रान्ताः सम्भ्रम् pos=va,g=m,c=1,n=p,f=part
pos=i
रोषम् रोष pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
pos=i
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
कृत कृत pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
रोषम् रोष pos=n,g=m,c=2,n=s
अचीकृथाः कृ pos=v,p=2,n=s,l=lun